Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एटक (Samskrit Shabdroop - एटक)

एटक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएटकःएटकौएटकाः
द्वितीया (to)एटकम्एटकौएटकान्
तृतीया (by/with/through)एटकेनएटकाभ्याम्एटकैः
चतुर्थी (to/for)एटकायएटकाभ्याम्एटकेभ्यः
पञ्चमी (from)एटकात् / एटकाद्एटकाभ्याम्एटकेभ्यः
षष्ठी (of/'s)एटकस्यएटकयोःएटकानाम्
सप्तमी (in/on/at/among)एटकेएटकयोःएटकेषु
सम्बोधनम् (O!)हे एटक !हे एटकौ !हे एटकाः !