Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एट (Samskrit Shabdroop - एट)

एट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएटःएटौएटाः
द्वितीया (to)एटम्एटौएटान्
तृतीया (by/with/through)एटेनएटाभ्याम्एटैः
चतुर्थी (to/for)एटायएटाभ्याम्एटेभ्यः
पञ्चमी (from)एटात् / एटाद्एटाभ्याम्एटेभ्यः
षष्ठी (of/'s)एटस्यएटयोःएटानाम्
सप्तमी (in/on/at/among)एटेएटयोःएटेषु
सम्बोधनम् (O!)हे एट !हे एटौ !हे एटाः !