Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एध (Samskrit Shabdroop - एध)

एध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएधःएधौएधाः
द्वितीया (to)एधम्एधौएधान्
तृतीया (by/with/through)एधेनएधाभ्याम्एधैः
चतुर्थी (to/for)एधायएधाभ्याम्एधेभ्यः
पञ्चमी (from)एधात् / एधाद्एधाभ्याम्एधेभ्यः
षष्ठी (of/'s)एधस्यएधयोःएधानाम्
सप्तमी (in/on/at/among)एधेएधयोःएधेषु
सम्बोधनम् (O!)हे एध !हे एधौ !हे एधाः !