Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एज्य (Samskrit Shabdroop - एज्य)

एज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएज्यःएज्यौएज्याः
द्वितीया (to)एज्यम्एज्यौएज्यान्
तृतीया (by/with/through)एज्येनएज्याभ्याम्एज्यैः
चतुर्थी (to/for)एज्यायएज्याभ्याम्एज्येभ्यः
पञ्चमी (from)एज्यात् / एज्याद्एज्याभ्याम्एज्येभ्यः
षष्ठी (of/'s)एज्यस्यएज्ययोःएज्यानाम्
सप्तमी (in/on/at/among)एज्येएज्ययोःएज्येषु
सम्बोधनम् (O!)हे एज्य !हे एज्यौ !हे एज्याः !