Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एष्य (Samskrit Shabdroop - एष्य)

एष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएष्यःएष्यौएष्याः
द्वितीया (to)एष्यम्एष्यौएष्यान्
तृतीया (by/with/through)एष्येणएष्याभ्याम्एष्यैः
चतुर्थी (to/for)एष्यायएष्याभ्याम्एष्येभ्यः
पञ्चमी (from)एष्यात् / एष्याद्एष्याभ्याम्एष्येभ्यः
षष्ठी (of/'s)एष्यस्यएष्ययोःएष्याणाम्
सप्तमी (in/on/at/among)एष्येएष्ययोःएष्येषु
सम्बोधनम् (O!)हे एष्य !हे एष्यौ !हे एष्याः !