संस्कृत शब्दरूप - एष्य (Samskrit Shabdroop - एष्य)
एष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एष्यः | एष्यौ | एष्याः |
द्वितीया (to) | एष्यम् | एष्यौ | एष्यान् |
तृतीया (by/with/through) | एष्येण | एष्याभ्याम् | एष्यैः |
चतुर्थी (to/for) | एष्याय | एष्याभ्याम् | एष्येभ्यः |
पञ्चमी (from) | एष्यात् / एष्याद् | एष्याभ्याम् | एष्येभ्यः |
षष्ठी (of/'s) | एष्यस्य | एष्ययोः | एष्याणाम् |
सप्तमी (in/on/at/among) | एष्ये | एष्ययोः | एष्येषु |
सम्बोधनम् (O!) | हे एष्य ! | हे एष्यौ ! | हे एष्याः ! |