Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐकलव्य (Samskrit Shabdroop - ऐकलव्य)

ऐकलव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐकलव्यःऐकलव्यौऐकलव्याः
द्वितीया (to)ऐकलव्यम्ऐकलव्यौऐकलव्यान्
तृतीया (by/with/through)ऐकलव्येनऐकलव्याभ्याम्ऐकलव्यैः
चतुर्थी (to/for)ऐकलव्यायऐकलव्याभ्याम्ऐकलव्येभ्यः
पञ्चमी (from)ऐकलव्यात् / ऐकलव्याद्ऐकलव्याभ्याम्ऐकलव्येभ्यः
षष्ठी (of/'s)ऐकलव्यस्यऐकलव्ययोःऐकलव्यानाम्
सप्तमी (in/on/at/among)ऐकलव्येऐकलव्ययोःऐकलव्येषु
सम्बोधनम् (O!)हे ऐकलव्य !हे ऐकलव्यौ !हे ऐकलव्याः !