#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एष्टव्य (Samskrit Shabdroop - एष्टव्य)

एष्टव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एष्टव्यः

एष्टव्यौ

एष्टव्याः

द्वितीया

एष्टव्यम्

एष्टव्यौ

एष्टव्यान्

तृतीया

एष्टव्येन

एष्टव्याभ्याम्

एष्टव्यैः

चतुर्थी

एष्टव्याय

एष्टव्याभ्याम्

एष्टव्येभ्यः

पञ्चमी

एष्टव्यात् / एष्टव्याद्

एष्टव्याभ्याम्

एष्टव्येभ्यः

षष्ठी

एष्टव्यस्य

एष्टव्ययोः

एष्टव्यानाम्

सप्तमी

एष्टव्ये

एष्टव्ययोः

एष्टव्येषु

सम्बोधनम्

हे एष्टव्य !

हे एष्टव्यौ !

हे एष्टव्याः !