संस्कृत शब्दरूप - एष्टव्य (Samskrit Shabdroop - एष्टव्य)
एष्टव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एष्टव्यः | एष्टव्यौ | एष्टव्याः |
द्वितीया (to) | एष्टव्यम् | एष्टव्यौ | एष्टव्यान् |
तृतीया (by/with/through) | एष्टव्येन | एष्टव्याभ्याम् | एष्टव्यैः |
चतुर्थी (to/for) | एष्टव्याय | एष्टव्याभ्याम् | एष्टव्येभ्यः |
पञ्चमी (from) | एष्टव्यात् / एष्टव्याद् | एष्टव्याभ्याम् | एष्टव्येभ्यः |
षष्ठी (of/'s) | एष्टव्यस्य | एष्टव्ययोः | एष्टव्यानाम् |
सप्तमी (in/on/at/among) | एष्टव्ये | एष्टव्ययोः | एष्टव्येषु |
सम्बोधनम् (O!) | हे एष्टव्य ! | हे एष्टव्यौ ! | हे एष्टव्याः ! |