Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एष्टव्य (Samskrit Shabdroop - एष्टव्य)

एष्टव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएष्टव्यःएष्टव्यौएष्टव्याः
द्वितीया (to)एष्टव्यम्एष्टव्यौएष्टव्यान्
तृतीया (by/with/through)एष्टव्येनएष्टव्याभ्याम्एष्टव्यैः
चतुर्थी (to/for)एष्टव्यायएष्टव्याभ्याम्एष्टव्येभ्यः
पञ्चमी (from)एष्टव्यात् / एष्टव्याद्एष्टव्याभ्याम्एष्टव्येभ्यः
षष्ठी (of/'s)एष्टव्यस्यएष्टव्ययोःएष्टव्यानाम्
सप्तमी (in/on/at/among)एष्टव्येएष्टव्ययोःएष्टव्येषु
सम्बोधनम् (O!)हे एष्टव्य !हे एष्टव्यौ !हे एष्टव्याः !