अद्य​ गुरुवासरः।
🕔 ०५:१०:२५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एषितव्य (Samskrit Shabdroop - एषितव्य)

एषितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएषितव्यःएषितव्यौएषितव्याः
द्वितीया (to)एषितव्यम्एषितव्यौएषितव्यान्
तृतीया (by/with/through)एषितव्येनएषितव्याभ्याम्एषितव्यैः
चतुर्थी (to/for)एषितव्यायएषितव्याभ्याम्एषितव्येभ्यः
पञ्चमी (from)एषितव्यात् / एषितव्याद्एषितव्याभ्याम्एषितव्येभ्यः
षष्ठी (of/'s)एषितव्यस्यएषितव्ययोःएषितव्यानाम्
सप्तमी (in/on/at/among)एषितव्येएषितव्ययोःएषितव्येषु
सम्बोधनम् (O!)हे एषितव्य !हे एषितव्यौ !हे एषितव्याः !