संस्कृत शब्दरूप - एषितव्य (Samskrit Shabdroop - एषितव्य)
एषितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एषितव्यः | एषितव्यौ | एषितव्याः |
द्वितीया (to) | एषितव्यम् | एषितव्यौ | एषितव्यान् |
तृतीया (by/with/through) | एषितव्येन | एषितव्याभ्याम् | एषितव्यैः |
चतुर्थी (to/for) | एषितव्याय | एषितव्याभ्याम् | एषितव्येभ्यः |
पञ्चमी (from) | एषितव्यात् / एषितव्याद् | एषितव्याभ्याम् | एषितव्येभ्यः |
षष्ठी (of/'s) | एषितव्यस्य | एषितव्ययोः | एषितव्यानाम् |
सप्तमी (in/on/at/among) | एषितव्ये | एषितव्ययोः | एषितव्येषु |
सम्बोधनम् (O!) | हे एषितव्य ! | हे एषितव्यौ ! | हे एषितव्याः ! |