संस्कृत शब्दरूप - एषित (Samskrit Shabdroop - एषित)
एषित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एषितः | एषितौ | एषिताः |
द्वितीया (to) | एषितम् | एषितौ | एषितान् |
तृतीया (by/with/through) | एषितेन | एषिताभ्याम् | एषितैः |
चतुर्थी (to/for) | एषिताय | एषिताभ्याम् | एषितेभ्यः |
पञ्चमी (from) | एषितात् / एषिताद् | एषिताभ्याम् | एषितेभ्यः |
षष्ठी (of/'s) | एषितस्य | एषितयोः | एषितानाम् |
सप्तमी (in/on/at/among) | एषिते | एषितयोः | एषितेषु |
सम्बोधनम् (O!) | हे एषित ! | हे एषितौ ! | हे एषिताः ! |