Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एषित (Samskrit Shabdroop - एषित)

एषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएषितःएषितौएषिताः
द्वितीया (to)एषितम्एषितौएषितान्
तृतीया (by/with/through)एषितेनएषिताभ्याम्एषितैः
चतुर्थी (to/for)एषितायएषिताभ्याम्एषितेभ्यः
पञ्चमी (from)एषितात् / एषिताद्एषिताभ्याम्एषितेभ्यः
षष्ठी (of/'s)एषितस्यएषितयोःएषितानाम्
सप्तमी (in/on/at/among)एषितेएषितयोःएषितेषु
सम्बोधनम् (O!)हे एषित !हे एषितौ !हे एषिताः !