संस्कृत शब्दरूप - एषमाण (Samskrit Shabdroop - एषमाण)
एषमाण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एषमाणः | एषमाणौ | एषमाणाः |
द्वितीया (to) | एषमाणम् | एषमाणौ | एषमाणान् |
तृतीया (by/with/through) | एषमाणेन | एषमाणाभ्याम् | एषमाणैः |
चतुर्थी (to/for) | एषमाणाय | एषमाणाभ्याम् | एषमाणेभ्यः |
पञ्चमी (from) | एषमाणात् / एषमाणाद् | एषमाणाभ्याम् | एषमाणेभ्यः |
षष्ठी (of/'s) | एषमाणस्य | एषमाणयोः | एषमाणानाम् |
सप्तमी (in/on/at/among) | एषमाणे | एषमाणयोः | एषमाणेषु |
सम्बोधनम् (O!) | हे एषमाण ! | हे एषमाणौ ! | हे एषमाणाः ! |