Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एषमाण (Samskrit Shabdroop - एषमाण)

एषमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएषमाणःएषमाणौएषमाणाः
द्वितीया (to)एषमाणम्एषमाणौएषमाणान्
तृतीया (by/with/through)एषमाणेनएषमाणाभ्याम्एषमाणैः
चतुर्थी (to/for)एषमाणायएषमाणाभ्याम्एषमाणेभ्यः
पञ्चमी (from)एषमाणात् / एषमाणाद्एषमाणाभ्याम्एषमाणेभ्यः
षष्ठी (of/'s)एषमाणस्यएषमाणयोःएषमाणानाम्
सप्तमी (in/on/at/among)एषमाणेएषमाणयोःएषमाणेषु
सम्बोधनम् (O!)हे एषमाण !हे एषमाणौ !हे एषमाणाः !