संस्कृत शब्दरूप - एषणीय (Samskrit Shabdroop - एषणीय)
एषणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एषणीयः | एषणीयौ | एषणीयाः |
द्वितीया (to) | एषणीयम् | एषणीयौ | एषणीयान् |
तृतीया (by/with/through) | एषणीयेन | एषणीयाभ्याम् | एषणीयैः |
चतुर्थी (to/for) | एषणीयाय | एषणीयाभ्याम् | एषणीयेभ्यः |
पञ्चमी (from) | एषणीयात् / एषणीयाद् | एषणीयाभ्याम् | एषणीयेभ्यः |
षष्ठी (of/'s) | एषणीयस्य | एषणीययोः | एषणीयानाम् |
सप्तमी (in/on/at/among) | एषणीये | एषणीययोः | एषणीयेषु |
सम्बोधनम् (O!) | हे एषणीय ! | हे एषणीयौ ! | हे एषणीयाः ! |