Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एषणीय (Samskrit Shabdroop - एषणीय)

एषणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएषणीयःएषणीयौएषणीयाः
द्वितीया (to)एषणीयम्एषणीयौएषणीयान्
तृतीया (by/with/through)एषणीयेनएषणीयाभ्याम्एषणीयैः
चतुर्थी (to/for)एषणीयायएषणीयाभ्याम्एषणीयेभ्यः
पञ्चमी (from)एषणीयात् / एषणीयाद्एषणीयाभ्याम्एषणीयेभ्यः
षष्ठी (of/'s)एषणीयस्यएषणीययोःएषणीयानाम्
सप्तमी (in/on/at/among)एषणीयेएषणीययोःएषणीयेषु
सम्बोधनम् (O!)हे एषणीय !हे एषणीयौ !हे एषणीयाः !