अद्य​ शनिवासरः।
🕡 ०६:३४:५३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एषक (Samskrit Shabdroop - एषक)

एषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएषकःएषकौएषकाः
द्वितीया (to)एषकम्एषकौएषकान्
तृतीया (by/with/through)एषकेणएषकाभ्याम्एषकैः
चतुर्थी (to/for)एषकायएषकाभ्याम्एषकेभ्यः
पञ्चमी (from)एषकात् / एषकाद्एषकाभ्याम्एषकेभ्यः
षष्ठी (of/'s)एषकस्यएषकयोःएषकाणाम्
सप्तमी (in/on/at/among)एषकेएषकयोःएषकेषु
सम्बोधनम् (O!)हे एषक !हे एषकौ !हे एषकाः !