संस्कृत शब्दरूप - एषक (Samskrit Shabdroop - एषक)
एषक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एषकः | एषकौ | एषकाः |
द्वितीया (to) | एषकम् | एषकौ | एषकान् |
तृतीया (by/with/through) | एषकेण | एषकाभ्याम् | एषकैः |
चतुर्थी (to/for) | एषकाय | एषकाभ्याम् | एषकेभ्यः |
पञ्चमी (from) | एषकात् / एषकाद् | एषकाभ्याम् | एषकेभ्यः |
षष्ठी (of/'s) | एषकस्य | एषकयोः | एषकाणाम् |
सप्तमी (in/on/at/among) | एषके | एषकयोः | एषकेषु |
सम्बोधनम् (O!) | हे एषक ! | हे एषकौ ! | हे एषकाः ! |