संस्कृत शब्दरूप - एलितव्य (Samskrit Shabdroop - एलितव्य)
एलितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एलितव्यः | एलितव्यौ | एलितव्याः |
द्वितीया (to) | एलितव्यम् | एलितव्यौ | एलितव्यान् |
तृतीया (by/with/through) | एलितव्येन | एलितव्याभ्याम् | एलितव्यैः |
चतुर्थी (to/for) | एलितव्याय | एलितव्याभ्याम् | एलितव्येभ्यः |
पञ्चमी (from) | एलितव्यात् / एलितव्याद् | एलितव्याभ्याम् | एलितव्येभ्यः |
षष्ठी (of/'s) | एलितव्यस्य | एलितव्ययोः | एलितव्यानाम् |
सप्तमी (in/on/at/among) | एलितव्ये | एलितव्ययोः | एलितव्येषु |
सम्बोधनम् (O!) | हे एलितव्य ! | हे एलितव्यौ ! | हे एलितव्याः ! |