Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एलितव्य (Samskrit Shabdroop - एलितव्य)

एलितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएलितव्यःएलितव्यौएलितव्याः
द्वितीया (to)एलितव्यम्एलितव्यौएलितव्यान्
तृतीया (by/with/through)एलितव्येनएलितव्याभ्याम्एलितव्यैः
चतुर्थी (to/for)एलितव्यायएलितव्याभ्याम्एलितव्येभ्यः
पञ्चमी (from)एलितव्यात् / एलितव्याद्एलितव्याभ्याम्एलितव्येभ्यः
षष्ठी (of/'s)एलितव्यस्यएलितव्ययोःएलितव्यानाम्
सप्तमी (in/on/at/among)एलितव्येएलितव्ययोःएलितव्येषु
सम्बोधनम् (O!)हे एलितव्य !हे एलितव्यौ !हे एलितव्याः !