संस्कृत शब्दरूप - एलित (Samskrit Shabdroop - एलित)
एलित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एलितः | एलितौ | एलिताः |
द्वितीया (to) | एलितम् | एलितौ | एलितान् |
तृतीया (by/with/through) | एलितेन | एलिताभ्याम् | एलितैः |
चतुर्थी (to/for) | एलिताय | एलिताभ्याम् | एलितेभ्यः |
पञ्चमी (from) | एलितात् / एलिताद् | एलिताभ्याम् | एलितेभ्यः |
षष्ठी (of/'s) | एलितस्य | एलितयोः | एलितानाम् |
सप्तमी (in/on/at/among) | एलिते | एलितयोः | एलितेषु |
सम्बोधनम् (O!) | हे एलित ! | हे एलितौ ! | हे एलिताः ! |