संस्कृत शब्दरूप - एलयितव्य (Samskrit Shabdroop - एलयितव्य)
एलयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एलयितव्यः | एलयितव्यौ | एलयितव्याः |
द्वितीया (to) | एलयितव्यम् | एलयितव्यौ | एलयितव्यान् |
तृतीया (by/with/through) | एलयितव्येन | एलयितव्याभ्याम् | एलयितव्यैः |
चतुर्थी (to/for) | एलयितव्याय | एलयितव्याभ्याम् | एलयितव्येभ्यः |
पञ्चमी (from) | एलयितव्यात् / एलयितव्याद् | एलयितव्याभ्याम् | एलयितव्येभ्यः |
षष्ठी (of/'s) | एलयितव्यस्य | एलयितव्ययोः | एलयितव्यानाम् |
सप्तमी (in/on/at/among) | एलयितव्ये | एलयितव्ययोः | एलयितव्येषु |
सम्बोधनम् (O!) | हे एलयितव्य ! | हे एलयितव्यौ ! | हे एलयितव्याः ! |