Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एलयितव्य (Samskrit Shabdroop - एलयितव्य)

एलयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएलयितव्यःएलयितव्यौएलयितव्याः
द्वितीया (to)एलयितव्यम्एलयितव्यौएलयितव्यान्
तृतीया (by/with/through)एलयितव्येनएलयितव्याभ्याम्एलयितव्यैः
चतुर्थी (to/for)एलयितव्यायएलयितव्याभ्याम्एलयितव्येभ्यः
पञ्चमी (from)एलयितव्यात् / एलयितव्याद्एलयितव्याभ्याम्एलयितव्येभ्यः
षष्ठी (of/'s)एलयितव्यस्यएलयितव्ययोःएलयितव्यानाम्
सप्तमी (in/on/at/among)एलयितव्येएलयितव्ययोःएलयितव्येषु
सम्बोधनम् (O!)हे एलयितव्य !हे एलयितव्यौ !हे एलयितव्याः !