Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एलयमान (Samskrit Shabdroop - एलयमान)

एलयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएलयमानःएलयमानौएलयमानाः
द्वितीया (to)एलयमानम्एलयमानौएलयमानान्
तृतीया (by/with/through)एलयमानेनएलयमानाभ्याम्एलयमानैः
चतुर्थी (to/for)एलयमानायएलयमानाभ्याम्एलयमानेभ्यः
पञ्चमी (from)एलयमानात् / एलयमानाद्एलयमानाभ्याम्एलयमानेभ्यः
षष्ठी (of/'s)एलयमानस्यएलयमानयोःएलयमानानाम्
सप्तमी (in/on/at/among)एलयमानेएलयमानयोःएलयमानेषु
सम्बोधनम् (O!)हे एलयमान !हे एलयमानौ !हे एलयमानाः !