संस्कृत शब्दरूप - एलनीय (Samskrit Shabdroop - एलनीय)
एलनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एलनीयः | एलनीयौ | एलनीयाः |
द्वितीया (to) | एलनीयम् | एलनीयौ | एलनीयान् |
तृतीया (by/with/through) | एलनीयेन | एलनीयाभ्याम् | एलनीयैः |
चतुर्थी (to/for) | एलनीयाय | एलनीयाभ्याम् | एलनीयेभ्यः |
पञ्चमी (from) | एलनीयात् / एलनीयाद् | एलनीयाभ्याम् | एलनीयेभ्यः |
षष्ठी (of/'s) | एलनीयस्य | एलनीययोः | एलनीयानाम् |
सप्तमी (in/on/at/among) | एलनीये | एलनीययोः | एलनीयेषु |
सम्बोधनम् (O!) | हे एलनीय ! | हे एलनीयौ ! | हे एलनीयाः ! |