Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एलनीय (Samskrit Shabdroop - एलनीय)

एलनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएलनीयःएलनीयौएलनीयाः
द्वितीया (to)एलनीयम्एलनीयौएलनीयान्
तृतीया (by/with/through)एलनीयेनएलनीयाभ्याम्एलनीयैः
चतुर्थी (to/for)एलनीयायएलनीयाभ्याम्एलनीयेभ्यः
पञ्चमी (from)एलनीयात् / एलनीयाद्एलनीयाभ्याम्एलनीयेभ्यः
षष्ठी (of/'s)एलनीयस्यएलनीययोःएलनीयानाम्
सप्तमी (in/on/at/among)एलनीयेएलनीययोःएलनीयेषु
सम्बोधनम् (O!)हे एलनीय !हे एलनीयौ !हे एलनीयाः !