संस्कृत शब्दरूप - एख्य (Samskrit Shabdroop - एख्य)
एख्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एख्यः | एख्यौ | एख्याः |
द्वितीया (to) | एख्यम् | एख्यौ | एख्यान् |
तृतीया (by/with/through) | एख्येन | एख्याभ्याम् | एख्यैः |
चतुर्थी (to/for) | एख्याय | एख्याभ्याम् | एख्येभ्यः |
पञ्चमी (from) | एख्यात् / एख्याद् | एख्याभ्याम् | एख्येभ्यः |
षष्ठी (of/'s) | एख्यस्य | एख्ययोः | एख्यानाम् |
सप्तमी (in/on/at/among) | एख्ये | एख्ययोः | एख्येषु |
सम्बोधनम् (O!) | हे एख्य ! | हे एख्यौ ! | हे एख्याः ! |