Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एख्य (Samskrit Shabdroop - एख्य)

एख्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएख्यःएख्यौएख्याः
द्वितीया (to)एख्यम्एख्यौएख्यान्
तृतीया (by/with/through)एख्येनएख्याभ्याम्एख्यैः
चतुर्थी (to/for)एख्यायएख्याभ्याम्एख्येभ्यः
पञ्चमी (from)एख्यात् / एख्याद्एख्याभ्याम्एख्येभ्यः
षष्ठी (of/'s)एख्यस्यएख्ययोःएख्यानाम्
सप्तमी (in/on/at/among)एख्येएख्ययोःएख्येषु
सम्बोधनम् (O!)हे एख्य !हे एख्यौ !हे एख्याः !