Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एज (Samskrit Shabdroop - एज)

एज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएजःएजौएजाः
द्वितीया (to)एजम्एजौएजान्
तृतीया (by/with/through)एजेनएजाभ्याम्एजैः
चतुर्थी (to/for)एजायएजाभ्याम्एजेभ्यः
पञ्चमी (from)एजात् / एजाद्एजाभ्याम्एजेभ्यः
षष्ठी (of/'s)एजस्यएजयोःएजानाम्
सप्तमी (in/on/at/among)एजेएजयोःएजेषु
सम्बोधनम् (O!)हे एज !हे एजौ !हे एजाः !