Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एखितव्य (Samskrit Shabdroop - एखितव्य)

एखितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएखितव्यःएखितव्यौएखितव्याः
द्वितीया (to)एखितव्यम्एखितव्यौएखितव्यान्
तृतीया (by/with/through)एखितव्येनएखितव्याभ्याम्एखितव्यैः
चतुर्थी (to/for)एखितव्यायएखितव्याभ्याम्एखितव्येभ्यः
पञ्चमी (from)एखितव्यात् / एखितव्याद्एखितव्याभ्याम्एखितव्येभ्यः
षष्ठी (of/'s)एखितव्यस्यएखितव्ययोःएखितव्यानाम्
सप्तमी (in/on/at/among)एखितव्येएखितव्ययोःएखितव्येषु
सम्बोधनम् (O!)हे एखितव्य !हे एखितव्यौ !हे एखितव्याः !