संस्कृत शब्दरूप - एखितव्य (Samskrit Shabdroop - एखितव्य)
एखितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एखितव्यः | एखितव्यौ | एखितव्याः |
द्वितीया (to) | एखितव्यम् | एखितव्यौ | एखितव्यान् |
तृतीया (by/with/through) | एखितव्येन | एखितव्याभ्याम् | एखितव्यैः |
चतुर्थी (to/for) | एखितव्याय | एखितव्याभ्याम् | एखितव्येभ्यः |
पञ्चमी (from) | एखितव्यात् / एखितव्याद् | एखितव्याभ्याम् | एखितव्येभ्यः |
षष्ठी (of/'s) | एखितव्यस्य | एखितव्ययोः | एखितव्यानाम् |
सप्तमी (in/on/at/among) | एखितव्ये | एखितव्ययोः | एखितव्येषु |
सम्बोधनम् (O!) | हे एखितव्य ! | हे एखितव्यौ ! | हे एखितव्याः ! |