Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एखनीय (Samskrit Shabdroop - एखनीय)

एखनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएखनीयःएखनीयौएखनीयाः
द्वितीया (to)एखनीयम्एखनीयौएखनीयान्
तृतीया (by/with/through)एखनीयेनएखनीयाभ्याम्एखनीयैः
चतुर्थी (to/for)एखनीयायएखनीयाभ्याम्एखनीयेभ्यः
पञ्चमी (from)एखनीयात् / एखनीयाद्एखनीयाभ्याम्एखनीयेभ्यः
षष्ठी (of/'s)एखनीयस्यएखनीययोःएखनीयानाम्
सप्तमी (in/on/at/among)एखनीयेएखनीययोःएखनीयेषु
सम्बोधनम् (O!)हे एखनीय !हे एखनीयौ !हे एखनीयाः !