Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एखक (Samskrit Shabdroop - एखक)

एखक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएखकःएखकौएखकाः
द्वितीया (to)एखकम्एखकौएखकान्
तृतीया (by/with/through)एखकेनएखकाभ्याम्एखकैः
चतुर्थी (to/for)एखकायएखकाभ्याम्एखकेभ्यः
पञ्चमी (from)एखकात् / एखकाद्एखकाभ्याम्एखकेभ्यः
षष्ठी (of/'s)एखकस्यएखकयोःएखकानाम्
सप्तमी (in/on/at/among)एखकेएखकयोःएखकेषु
सम्बोधनम् (O!)हे एखक !हे एखकौ !हे एखकाः !