Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एख (Samskrit Shabdroop - एख)

एख

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएखःएखौएखाः
द्वितीया (to)एखम्एखौएखान्
तृतीया (by/with/through)एखेनएखाभ्याम्एखैः
चतुर्थी (to/for)एखायएखाभ्याम्एखेभ्यः
पञ्चमी (from)एखात् / एखाद्एखाभ्याम्एखेभ्यः
षष्ठी (of/'s)एखस्यएखयोःएखानाम्
सप्तमी (in/on/at/among)एखेएखयोःएखेषु
सम्बोधनम् (O!)हे एख !हे एखौ !हे एखाः !