Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकैक (Samskrit Shabdroop - एकैक)

एकैक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकैकःएकैकौएकैकाः
द्वितीया (to)एकैकम्एकैकौएकैकान्
तृतीया (by/with/through)एकैकेनएकैकाभ्याम्एकैकैः
चतुर्थी (to/for)एकैकायएकैकाभ्याम्एकैकेभ्यः
पञ्चमी (from)एकैकात् / एकैकाद्एकैकाभ्याम्एकैकेभ्यः
षष्ठी (of/'s)एकैकस्यएकैकयोःएकैकानाम्
सप्तमी (in/on/at/among)एकैकेएकैकयोःएकैकेषु
सम्बोधनम् (O!)हे एकैक !हे एकैकौ !हे एकैकाः !