संस्कृत शब्दरूप - एकवृक्षीय (Samskrit Shabdroop - एकवृक्षीय)
एकवृक्षीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एकवृक्षीयः | एकवृक्षीयौ | एकवृक्षीयाः |
द्वितीया (to) | एकवृक्षीयम् | एकवृक्षीयौ | एकवृक्षीयान् |
तृतीया (by/with/through) | एकवृक्षीयेण | एकवृक्षीयाभ्याम् | एकवृक्षीयैः |
चतुर्थी (to/for) | एकवृक्षीयाय | एकवृक्षीयाभ्याम् | एकवृक्षीयेभ्यः |
पञ्चमी (from) | एकवृक्षीयात् / एकवृक्षीयाद् | एकवृक्षीयाभ्याम् | एकवृक्षीयेभ्यः |
षष्ठी (of/'s) | एकवृक्षीयस्य | एकवृक्षीययोः | एकवृक्षीयाणाम् |
सप्तमी (in/on/at/among) | एकवृक्षीये | एकवृक्षीययोः | एकवृक्षीयेषु |
सम्बोधनम् (O!) | हे एकवृक्षीय ! | हे एकवृक्षीयौ ! | हे एकवृक्षीयाः ! |