#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एकवृक्षीय (Samskrit Shabdroop - एकवृक्षीय)

एकवृक्षीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एकवृक्षीयः

एकवृक्षीयौ

एकवृक्षीयाः

द्वितीया

एकवृक्षीयम्

एकवृक्षीयौ

एकवृक्षीयान्

तृतीया

एकवृक्षीयेण

एकवृक्षीयाभ्याम्

एकवृक्षीयैः

चतुर्थी

एकवृक्षीयाय

एकवृक्षीयाभ्याम्

एकवृक्षीयेभ्यः

पञ्चमी

एकवृक्षीयात् / एकवृक्षीयाद्

एकवृक्षीयाभ्याम्

एकवृक्षीयेभ्यः

षष्ठी

एकवृक्षीयस्य

एकवृक्षीययोः

एकवृक्षीयाणाम्

सप्तमी

एकवृक्षीये

एकवृक्षीययोः

एकवृक्षीयेषु

सम्बोधनम्

हे एकवृक्षीय !

हे एकवृक्षीयौ !

हे एकवृक्षीयाः !