Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकवृक्षीय (Samskrit Shabdroop - एकवृक्षीय)

एकवृक्षीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकवृक्षीयःएकवृक्षीयौएकवृक्षीयाः
द्वितीया (to)एकवृक्षीयम्एकवृक्षीयौएकवृक्षीयान्
तृतीया (by/with/through)एकवृक्षीयेणएकवृक्षीयाभ्याम्एकवृक्षीयैः
चतुर्थी (to/for)एकवृक्षीयायएकवृक्षीयाभ्याम्एकवृक्षीयेभ्यः
पञ्चमी (from)एकवृक्षीयात् / एकवृक्षीयाद्एकवृक्षीयाभ्याम्एकवृक्षीयेभ्यः
षष्ठी (of/'s)एकवृक्षीयस्यएकवृक्षीययोःएकवृक्षीयाणाम्
सप्तमी (in/on/at/among)एकवृक्षीयेएकवृक्षीययोःएकवृक्षीयेषु
सम्बोधनम् (O!)हे एकवृक्षीय !हे एकवृक्षीयौ !हे एकवृक्षीयाः !