Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकशाखीय (Samskrit Shabdroop - एकशाखीय)

एकशाखीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकशाखीयःएकशाखीयौएकशाखीयाः
द्वितीया (to)एकशाखीयम्एकशाखीयौएकशाखीयान्
तृतीया (by/with/through)एकशाखीयेनएकशाखीयाभ्याम्एकशाखीयैः
चतुर्थी (to/for)एकशाखीयायएकशाखीयाभ्याम्एकशाखीयेभ्यः
पञ्चमी (from)एकशाखीयात् / एकशाखीयाद्एकशाखीयाभ्याम्एकशाखीयेभ्यः
षष्ठी (of/'s)एकशाखीयस्यएकशाखीययोःएकशाखीयानाम्
सप्तमी (in/on/at/among)एकशाखीयेएकशाखीययोःएकशाखीयेषु
सम्बोधनम् (O!)हे एकशाखीय !हे एकशाखीयौ !हे एकशाखीयाः !