Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकल (Samskrit Shabdroop - एकल)

एकल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकलःएकलौएकलाः
द्वितीया (to)एकलम्एकलौएकलान्
तृतीया (by/with/through)एकलेनएकलाभ्याम्एकलैः
चतुर्थी (to/for)एकलायएकलाभ्याम्एकलेभ्यः
पञ्चमी (from)एकलात् / एकलाद्एकलाभ्याम्एकलेभ्यः
षष्ठी (of/'s)एकलस्यएकलयोःएकलानाम्
सप्तमी (in/on/at/among)एकलेएकलयोःएकलेषु
सम्बोधनम् (O!)हे एकल !हे एकलौ !हे एकलाः !