Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकपलाशीय (Samskrit Shabdroop - एकपलाशीय)

एकपलाशीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकपलाशीयःएकपलाशीयौएकपलाशीयाः
द्वितीया (to)एकपलाशीयम्एकपलाशीयौएकपलाशीयान्
तृतीया (by/with/through)एकपलाशीयेनएकपलाशीयाभ्याम्एकपलाशीयैः
चतुर्थी (to/for)एकपलाशीयायएकपलाशीयाभ्याम्एकपलाशीयेभ्यः
पञ्चमी (from)एकपलाशीयात् / एकपलाशीयाद्एकपलाशीयाभ्याम्एकपलाशीयेभ्यः
षष्ठी (of/'s)एकपलाशीयस्यएकपलाशीययोःएकपलाशीयानाम्
सप्तमी (in/on/at/among)एकपलाशीयेएकपलाशीययोःएकपलाशीयेषु
सम्बोधनम् (O!)हे एकपलाशीय !हे एकपलाशीयौ !हे एकपलाशीयाः !