#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - एकदन्त (Samskrit Shabdroop - एकदन्त)

एकदन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एकदन्तः

एकदन्तौ

एकदन्ताः

द्वितीया

एकदन्तम्

एकदन्तौ

एकदन्तान्

तृतीया

एकदन्तेन

एकदन्ताभ्याम्

एकदन्तैः

चतुर्थी

एकदन्ताय

एकदन्ताभ्याम्

एकदन्तेभ्यः

पञ्चमी

एकदन्तात् / एकदन्ताद्

एकदन्ताभ्याम्

एकदन्तेभ्यः

षष्ठी

एकदन्तस्य

एकदन्तयोः

एकदन्तानाम्

सप्तमी

एकदन्ते

एकदन्तयोः

एकदन्तेषु

सम्बोधनम्

हे एकदन्त !

हे एकदन्तौ !

हे एकदन्ताः !