Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकदन्त (Samskrit Shabdroop - एकदन्त)

एकदन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकदन्तःएकदन्तौएकदन्ताः
द्वितीया (to)एकदन्तम्एकदन्तौएकदन्तान्
तृतीया (by/with/through)एकदन्तेनएकदन्ताभ्याम्एकदन्तैः
चतुर्थी (to/for)एकदन्तायएकदन्ताभ्याम्एकदन्तेभ्यः
पञ्चमी (from)एकदन्तात् / एकदन्ताद्एकदन्ताभ्याम्एकदन्तेभ्यः
षष्ठी (of/'s)एकदन्तस्यएकदन्तयोःएकदन्तानाम्
सप्तमी (in/on/at/among)एकदन्तेएकदन्तयोःएकदन्तेषु
सम्बोधनम् (O!)हे एकदन्त !हे एकदन्तौ !हे एकदन्ताः !