संस्कृत शब्दरूप - एजितव्य (Samskrit Shabdroop - एजितव्य)
एजितव्य
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एजितव्यः | एजितव्यौ | एजितव्याः |
द्वितीया (to) | एजितव्यम् | एजितव्यौ | एजितव्यान् |
तृतीया (by/with/through) | एजितव्येन | एजितव्याभ्याम् | एजितव्यैः |
चतुर्थी (to/for) | एजितव्याय | एजितव्याभ्याम् | एजितव्येभ्यः |
पञ्चमी (from) | एजितव्यात् / एजितव्याद् | एजितव्याभ्याम् | एजितव्येभ्यः |
षष्ठी (of/'s) | एजितव्यस्य | एजितव्ययोः | एजितव्यानाम् |
सप्तमी (in/on/at/among) | एजितव्ये | एजितव्ययोः | एजितव्येषु |
सम्बोधनम् (O!) | हे एजितव्य ! | हे एजितव्यौ ! | हे एजितव्याः ! |