Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एजितव्य (Samskrit Shabdroop - एजितव्य)

एजितव्य

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएजितव्यःएजितव्यौएजितव्याः
द्वितीया (to)एजितव्यम्एजितव्यौएजितव्यान्
तृतीया (by/with/through)एजितव्येनएजितव्याभ्याम्एजितव्यैः
चतुर्थी (to/for)एजितव्यायएजितव्याभ्याम्एजितव्येभ्यः
पञ्चमी (from)एजितव्यात् / एजितव्याद्एजितव्याभ्याम्एजितव्येभ्यः
षष्ठी (of/'s)एजितव्यस्यएजितव्ययोःएजितव्यानाम्
सप्तमी (in/on/at/among)एजितव्येएजितव्ययोःएजितव्येषु
सम्बोधनम् (O!)हे एजितव्य !हे एजितव्यौ !हे एजितव्याः !