Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एजित (Samskrit Shabdroop - एजित)

एजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएजितःएजितौएजिताः
द्वितीया (to)एजितम्एजितौएजितान्
तृतीया (by/with/through)एजितेनएजिताभ्याम्एजितैः
चतुर्थी (to/for)एजितायएजिताभ्याम्एजितेभ्यः
पञ्चमी (from)एजितात् / एजिताद्एजिताभ्याम्एजितेभ्यः
षष्ठी (of/'s)एजितस्यएजितयोःएजितानाम्
सप्तमी (in/on/at/among)एजितेएजितयोःएजितेषु
सम्बोधनम् (O!)हे एजित !हे एजितौ !हे एजिताः !