Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एजमान (Samskrit Shabdroop - एजमान)

एजमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएजमानःएजमानौएजमानाः
द्वितीया (to)एजमानम्एजमानौएजमानान्
तृतीया (by/with/through)एजमानेनएजमानाभ्याम्एजमानैः
चतुर्थी (to/for)एजमानायएजमानाभ्याम्एजमानेभ्यः
पञ्चमी (from)एजमानात् / एजमानाद्एजमानाभ्याम्एजमानेभ्यः
षष्ठी (of/'s)एजमानस्यएजमानयोःएजमानानाम्
सप्तमी (in/on/at/among)एजमानेएजमानयोःएजमानेषु
सम्बोधनम् (O!)हे एजमान !हे एजमानौ !हे एजमानाः !