संस्कृत शब्दरूप - एजनीय (Samskrit Shabdroop - एजनीय)
एजनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एजनीयः | एजनीयौ | एजनीयाः |
द्वितीया (to) | एजनीयम् | एजनीयौ | एजनीयान् |
तृतीया (by/with/through) | एजनीयेन | एजनीयाभ्याम् | एजनीयैः |
चतुर्थी (to/for) | एजनीयाय | एजनीयाभ्याम् | एजनीयेभ्यः |
पञ्चमी (from) | एजनीयात् / एजनीयाद् | एजनीयाभ्याम् | एजनीयेभ्यः |
षष्ठी (of/'s) | एजनीयस्य | एजनीययोः | एजनीयानाम् |
सप्तमी (in/on/at/among) | एजनीये | एजनीययोः | एजनीयेषु |
सम्बोधनम् (O!) | हे एजनीय ! | हे एजनीयौ ! | हे एजनीयाः ! |