Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एजनीय (Samskrit Shabdroop - एजनीय)

एजनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएजनीयःएजनीयौएजनीयाः
द्वितीया (to)एजनीयम्एजनीयौएजनीयान्
तृतीया (by/with/through)एजनीयेनएजनीयाभ्याम्एजनीयैः
चतुर्थी (to/for)एजनीयायएजनीयाभ्याम्एजनीयेभ्यः
पञ्चमी (from)एजनीयात् / एजनीयाद्एजनीयाभ्याम्एजनीयेभ्यः
षष्ठी (of/'s)एजनीयस्यएजनीययोःएजनीयानाम्
सप्तमी (in/on/at/among)एजनीयेएजनीययोःएजनीयेषु
सम्बोधनम् (O!)हे एजनीय !हे एजनीयौ !हे एजनीयाः !