अद्य​ सोमवासरः।
🕗 ०८:२५:०३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एजक (Samskrit Shabdroop - एजक)

एजक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएजकःएजकौएजकाः
द्वितीया (to)एजकम्एजकौएजकान्
तृतीया (by/with/through)एजकेनएजकाभ्याम्एजकैः
चतुर्थी (to/for)एजकायएजकाभ्याम्एजकेभ्यः
पञ्चमी (from)एजकात् / एजकाद्एजकाभ्याम्एजकेभ्यः
षष्ठी (of/'s)एजकस्यएजकयोःएजकानाम्
सप्तमी (in/on/at/among)एजकेएजकयोःएजकेषु
सम्बोधनम् (O!)हे एजक !हे एजकौ !हे एजकाः !