#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईञ्ज्य (Samskrit Shabdroop - ईञ्ज्य)

ईञ्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईञ्ज्यः

ईञ्ज्यौ

ईञ्ज्याः

द्वितीया

ईञ्ज्यम्

ईञ्ज्यौ

ईञ्ज्यान्

तृतीया

ईञ्ज्येन

ईञ्ज्याभ्याम्

ईञ्ज्यैः

चतुर्थी

ईञ्ज्याय

ईञ्ज्याभ्याम्

ईञ्ज्येभ्यः

पञ्चमी

ईञ्ज्यात् / ईञ्ज्याद्

ईञ्ज्याभ्याम्

ईञ्ज्येभ्यः

षष्ठी

ईञ्ज्यस्य

ईञ्ज्ययोः

ईञ्ज्यानाम्

सप्तमी

ईञ्ज्ये

ईञ्ज्ययोः

ईञ्ज्येषु

सम्बोधनम्

हे ईञ्ज्य !

हे ईञ्ज्यौ !

हे ईञ्ज्याः !