Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईञ्ज्य (Samskrit Shabdroop - ईञ्ज्य)

ईञ्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईञ्ज्यःईञ्ज्यौईञ्ज्याः
द्वितीया (to)ईञ्ज्यम्ईञ्ज्यौईञ्ज्यान्
तृतीया (by/with/through)ईञ्ज्येनईञ्ज्याभ्याम्ईञ्ज्यैः
चतुर्थी (to/for)ईञ्ज्यायईञ्ज्याभ्याम्ईञ्ज्येभ्यः
पञ्चमी (from)ईञ्ज्यात् / ईञ्ज्याद्ईञ्ज्याभ्याम्ईञ्ज्येभ्यः
षष्ठी (of/'s)ईञ्ज्यस्यईञ्ज्ययोःईञ्ज्यानाम्
सप्तमी (in/on/at/among)ईञ्ज्येईञ्ज्ययोःईञ्ज्येषु
सम्बोधनम् (O!)हे ईञ्ज्य !हे ईञ्ज्यौ !हे ईञ्ज्याः !