Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईड (Samskrit Shabdroop - ईड)

ईड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईडःईडौईडाः
द्वितीया (to)ईडम्ईडौईडान्
तृतीया (by/with/through)ईडेनईडाभ्याम्ईडैः
चतुर्थी (to/for)ईडायईडाभ्याम्ईडेभ्यः
पञ्चमी (from)ईडात् / ईडाद्ईडाभ्याम्ईडेभ्यः
षष्ठी (of/'s)ईडस्यईडयोःईडानाम्
सप्तमी (in/on/at/among)ईडेईडयोःईडेषु
सम्बोधनम् (O!)हे ईड !हे ईडौ !हे ईडाः !