संस्कृत शब्दरूप - ईञ्जितव्य (Samskrit Shabdroop - ईञ्जितव्य)
ईञ्जितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईञ्जितव्यः | ईञ्जितव्यौ | ईञ्जितव्याः |
द्वितीया (to) | ईञ्जितव्यम् | ईञ्जितव्यौ | ईञ्जितव्यान् |
तृतीया (by/with/through) | ईञ्जितव्येन | ईञ्जितव्याभ्याम् | ईञ्जितव्यैः |
चतुर्थी (to/for) | ईञ्जितव्याय | ईञ्जितव्याभ्याम् | ईञ्जितव्येभ्यः |
पञ्चमी (from) | ईञ्जितव्यात् / ईञ्जितव्याद् | ईञ्जितव्याभ्याम् | ईञ्जितव्येभ्यः |
षष्ठी (of/'s) | ईञ्जितव्यस्य | ईञ्जितव्ययोः | ईञ्जितव्यानाम् |
सप्तमी (in/on/at/among) | ईञ्जितव्ये | ईञ्जितव्ययोः | ईञ्जितव्येषु |
सम्बोधनम् (O!) | हे ईञ्जितव्य ! | हे ईञ्जितव्यौ ! | हे ईञ्जितव्याः ! |