Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईञ्जितव्य (Samskrit Shabdroop - ईञ्जितव्य)

ईञ्जितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईञ्जितव्यःईञ्जितव्यौईञ्जितव्याः
द्वितीया (to)ईञ्जितव्यम्ईञ्जितव्यौईञ्जितव्यान्
तृतीया (by/with/through)ईञ्जितव्येनईञ्जितव्याभ्याम्ईञ्जितव्यैः
चतुर्थी (to/for)ईञ्जितव्यायईञ्जितव्याभ्याम्ईञ्जितव्येभ्यः
पञ्चमी (from)ईञ्जितव्यात् / ईञ्जितव्याद्ईञ्जितव्याभ्याम्ईञ्जितव्येभ्यः
षष्ठी (of/'s)ईञ्जितव्यस्यईञ्जितव्ययोःईञ्जितव्यानाम्
सप्तमी (in/on/at/among)ईञ्जितव्येईञ्जितव्ययोःईञ्जितव्येषु
सम्बोधनम् (O!)हे ईञ्जितव्य !हे ईञ्जितव्यौ !हे ईञ्जितव्याः !