Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईञ्ज (Samskrit Shabdroop - ईञ्ज)

ईञ्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईञ्जःईञ्जौईञ्जाः
द्वितीया (to)ईञ्जम्ईञ्जौईञ्जान्
तृतीया (by/with/through)ईञ्जेनईञ्जाभ्याम्ईञ्जैः
चतुर्थी (to/for)ईञ्जायईञ्जाभ्याम्ईञ्जेभ्यः
पञ्चमी (from)ईञ्जात् / ईञ्जाद्ईञ्जाभ्याम्ईञ्जेभ्यः
षष्ठी (of/'s)ईञ्जस्यईञ्जयोःईञ्जानाम्
सप्तमी (in/on/at/among)ईञ्जेईञ्जयोःईञ्जेषु
सम्बोधनम् (O!)हे ईञ्ज !हे ईञ्जौ !हे ईञ्जाः !