अद्य​ रविवासरः।
🕓 ०४:१३:१५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईञ्जक (Samskrit Shabdroop - ईञ्जक)

ईञ्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईञ्जकःईञ्जकौईञ्जकाः
द्वितीया (to)ईञ्जकम्ईञ्जकौईञ्जकान्
तृतीया (by/with/through)ईञ्जकेनईञ्जकाभ्याम्ईञ्जकैः
चतुर्थी (to/for)ईञ्जकायईञ्जकाभ्याम्ईञ्जकेभ्यः
पञ्चमी (from)ईञ्जकात् / ईञ्जकाद्ईञ्जकाभ्याम्ईञ्जकेभ्यः
षष्ठी (of/'s)ईञ्जकस्यईञ्जकयोःईञ्जकानाम्
सप्तमी (in/on/at/among)ईञ्जकेईञ्जकयोःईञ्जकेषु
सम्बोधनम् (O!)हे ईञ्जक !हे ईञ्जकौ !हे ईञ्जकाः !