Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईज्य (Samskrit Shabdroop - ईज्य)

ईज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईज्यःईज्यौईज्याः
द्वितीया (to)ईज्यम्ईज्यौईज्यान्
तृतीया (by/with/through)ईज्येनईज्याभ्याम्ईज्यैः
चतुर्थी (to/for)ईज्यायईज्याभ्याम्ईज्येभ्यः
पञ्चमी (from)ईज्यात् / ईज्याद्ईज्याभ्याम्ईज्येभ्यः
षष्ठी (of/'s)ईज्यस्यईज्ययोःईज्यानाम्
सप्तमी (in/on/at/among)ईज्येईज्ययोःईज्येषु
सम्बोधनम् (O!)हे ईज्य !हे ईज्यौ !हे ईज्याः !