Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईत (Samskrit Shabdroop - ईत)

ईत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईतःईतौईताः
द्वितीया (to)ईतम्ईतौईतान्
तृतीया (by/with/through)ईतेनईताभ्याम्ईतैः
चतुर्थी (to/for)ईतायईताभ्याम्ईतेभ्यः
पञ्चमी (from)ईतात् / ईताद्ईताभ्याम्ईतेभ्यः
षष्ठी (of/'s)ईतस्यईतयोःईतानाम्
सप्तमी (in/on/at/among)ईतेईतयोःईतेषु
सम्बोधनम् (O!)हे ईत !हे ईतौ !हे ईताः !