#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईत (Samskrit Shabdroop - ईत)

ईत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईतः

ईतौ

ईताः

द्वितीया

ईतम्

ईतौ

ईतान्

तृतीया

ईतेन

ईताभ्याम्

ईतैः

चतुर्थी

ईताय

ईताभ्याम्

ईतेभ्यः

पञ्चमी

ईतात् / ईताद्

ईताभ्याम्

ईतेभ्यः

षष्ठी

ईतस्य

ईतयोः

ईतानाम्

सप्तमी

ईते

ईतयोः

ईतेषु

सम्बोधनम्

हे ईत !

हे ईतौ !

हे ईताः !