#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईदृश (Samskrit Shabdroop - ईदृश)

ईदृश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईदृशः

ईदृशौ

ईदृशाः

द्वितीया

ईदृशम्

ईदृशौ

ईदृशान्

तृतीया

ईदृशेन

ईदृशाभ्याम्

ईदृशैः

चतुर्थी

ईदृशाय

ईदृशाभ्याम्

ईदृशेभ्यः

पञ्चमी

ईदृशात् / ईदृशाद्

ईदृशाभ्याम्

ईदृशेभ्यः

षष्ठी

ईदृशस्य

ईदृशयोः

ईदृशानाम्

सप्तमी

ईदृशे

ईदृशयोः

ईदृशेषु

सम्बोधनम्

हे ईदृश !

हे ईदृशौ !

हे ईदृशाः !