Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईड्य (Samskrit Shabdroop - ईड्य)

ईड्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईड्यःईड्यौईड्याः
द्वितीया (to)ईड्यम्ईड्यौईड्यान्
तृतीया (by/with/through)ईड्येनईड्याभ्याम्ईड्यैः
चतुर्थी (to/for)ईड्यायईड्याभ्याम्ईड्येभ्यः
पञ्चमी (from)ईड्यात् / ईड्याद्ईड्याभ्याम्ईड्येभ्यः
षष्ठी (of/'s)ईड्यस्यईड्ययोःईड्यानाम्
सप्तमी (in/on/at/among)ईड्येईड्ययोःईड्येषु
सम्बोधनम् (O!)हे ईड्य !हे ईड्यौ !हे ईड्याः !