Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईश्य (Samskrit Shabdroop - ईश्य)

ईश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईश्यःईश्यौईश्याः
द्वितीया (to)ईश्यम्ईश्यौईश्यान्
तृतीया (by/with/through)ईश्येनईश्याभ्याम्ईश्यैः
चतुर्थी (to/for)ईश्यायईश्याभ्याम्ईश्येभ्यः
पञ्चमी (from)ईश्यात् / ईश्याद्ईश्याभ्याम्ईश्येभ्यः
षष्ठी (of/'s)ईश्यस्यईश्ययोःईश्यानाम्
सप्तमी (in/on/at/among)ईश्येईश्ययोःईश्येषु
सम्बोधनम् (O!)हे ईश्य !हे ईश्यौ !हे ईश्याः !