#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईश्य (Samskrit Shabdroop - ईश्य)

ईश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईश्यः

ईश्यौ

ईश्याः

द्वितीया

ईश्यम्

ईश्यौ

ईश्यान्

तृतीया

ईश्येन

ईश्याभ्याम्

ईश्यैः

चतुर्थी

ईश्याय

ईश्याभ्याम्

ईश्येभ्यः

पञ्चमी

ईश्यात् / ईश्याद्

ईश्याभ्याम्

ईश्येभ्यः

षष्ठी

ईश्यस्य

ईश्ययोः

ईश्यानाम्

सप्तमी

ईश्ये

ईश्ययोः

ईश्येषु

सम्बोधनम्

हे ईश्य !

हे ईश्यौ !

हे ईश्याः !