संस्कृत शब्दरूप - ईशितव्य (Samskrit Shabdroop - ईशितव्य)
ईशितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईशितव्यः | ईशितव्यौ | ईशितव्याः |
द्वितीया (to) | ईशितव्यम् | ईशितव्यौ | ईशितव्यान् |
तृतीया (by/with/through) | ईशितव्येन | ईशितव्याभ्याम् | ईशितव्यैः |
चतुर्थी (to/for) | ईशितव्याय | ईशितव्याभ्याम् | ईशितव्येभ्यः |
पञ्चमी (from) | ईशितव्यात् / ईशितव्याद् | ईशितव्याभ्याम् | ईशितव्येभ्यः |
षष्ठी (of/'s) | ईशितव्यस्य | ईशितव्ययोः | ईशितव्यानाम् |
सप्तमी (in/on/at/among) | ईशितव्ये | ईशितव्ययोः | ईशितव्येषु |
सम्बोधनम् (O!) | हे ईशितव्य ! | हे ईशितव्यौ ! | हे ईशितव्याः ! |