Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईशितव्य (Samskrit Shabdroop - ईशितव्य)

ईशितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईशितव्यःईशितव्यौईशितव्याः
द्वितीया (to)ईशितव्यम्ईशितव्यौईशितव्यान्
तृतीया (by/with/through)ईशितव्येनईशितव्याभ्याम्ईशितव्यैः
चतुर्थी (to/for)ईशितव्यायईशितव्याभ्याम्ईशितव्येभ्यः
पञ्चमी (from)ईशितव्यात् / ईशितव्याद्ईशितव्याभ्याम्ईशितव्येभ्यः
षष्ठी (of/'s)ईशितव्यस्यईशितव्ययोःईशितव्यानाम्
सप्तमी (in/on/at/among)ईशितव्येईशितव्ययोःईशितव्येषु
सम्बोधनम् (O!)हे ईशितव्य !हे ईशितव्यौ !हे ईशितव्याः !