Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईष (Samskrit Shabdroop - ईष)

ईष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईषःईषौईषाः
द्वितीया (to)ईषम्ईषौईषान्
तृतीया (by/with/through)ईषेणईषाभ्याम्ईषैः
चतुर्थी (to/for)ईषायईषाभ्याम्ईषेभ्यः
पञ्चमी (from)ईषात् / ईषाद्ईषाभ्याम्ईषेभ्यः
षष्ठी (of/'s)ईषस्यईषयोःईषाणाम्
सप्तमी (in/on/at/among)ईषेईषयोःईषेषु
सम्बोधनम् (O!)हे ईष !हे ईषौ !हे ईषाः !