Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईशित (Samskrit Shabdroop - ईशित)

ईशित

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईशितःईशितौईशिताः
द्वितीया (to)ईशितम्ईशितौईशितान्
तृतीया (by/with/through)ईशितेनईशिताभ्याम्ईशितैः
चतुर्थी (to/for)ईशितायईशिताभ्याम्ईशितेभ्यः
पञ्चमी (from)ईशितात् / ईशिताद्ईशिताभ्याम्ईशितेभ्यः
षष्ठी (of/'s)ईशितस्यईशितयोःईशितानाम्
सप्तमी (in/on/at/among)ईशितेईशितयोःईशितेषु
सम्बोधनम् (O!)हे ईशित !हे ईशितौ !हे ईशिताः !