#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईष्य (Samskrit Shabdroop - ईष्य)

ईष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईष्यः

ईष्यौ

ईष्याः

द्वितीया

ईष्यम्

ईष्यौ

ईष्यान्

तृतीया

ईष्येण

ईष्याभ्याम्

ईष्यैः

चतुर्थी

ईष्याय

ईष्याभ्याम्

ईष्येभ्यः

पञ्चमी

ईष्यात् / ईष्याद्

ईष्याभ्याम्

ईष्येभ्यः

षष्ठी

ईष्यस्य

ईष्ययोः

ईष्याणाम्

सप्तमी

ईष्ये

ईष्ययोः

ईष्येषु

सम्बोधनम्

हे ईष्य !

हे ईष्यौ !

हे ईष्याः !