Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईष्य (Samskrit Shabdroop - ईष्य)

ईष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईष्यःईष्यौईष्याः
द्वितीया (to)ईष्यम्ईष्यौईष्यान्
तृतीया (by/with/through)ईष्येणईष्याभ्याम्ईष्यैः
चतुर्थी (to/for)ईष्यायईष्याभ्याम्ईष्येभ्यः
पञ्चमी (from)ईष्यात् / ईष्याद्ईष्याभ्याम्ईष्येभ्यः
षष्ठी (of/'s)ईष्यस्यईष्ययोःईष्याणाम्
सप्तमी (in/on/at/among)ईष्येईष्ययोःईष्येषु
सम्बोधनम् (O!)हे ईष्य !हे ईष्यौ !हे ईष्याः !