#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईह (Samskrit Shabdroop - ईह)

ईह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईहः

ईहौ

ईहाः

द्वितीया

ईहम्

ईहौ

ईहान्

तृतीया

ईहेन

ईहाभ्याम्

ईहैः

चतुर्थी

ईहाय

ईहाभ्याम्

ईहेभ्यः

पञ्चमी

ईहात् / ईहाद्

ईहाभ्याम्

ईहेभ्यः

षष्ठी

ईहस्य

ईहयोः

ईहानाम्

सप्तमी

ईहे

ईहयोः

ईहेषु

सम्बोधनम्

हे ईह !

हे ईहौ !

हे ईहाः !