notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - ईह (Samskrit Shabdroop - ईह)

ईह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईहःईहौईहाः
द्वितीया (to)ईहम्ईहौईहान्
तृतीया (by/with/through)ईहेनईहाभ्याम्ईहैः
चतुर्थी (to/for)ईहायईहाभ्याम्ईहेभ्यः
पञ्चमी (from)ईहात् / ईहाद्ईहाभ्याम्ईहेभ्यः
षष्ठी (of/'s)ईहस्यईहयोःईहानाम्
सप्तमी (in/on/at/among)ईहेईहयोःईहेषु
सम्बोधनम् (O!)हे ईह !हे ईहौ !हे ईहाः !