Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईषितव्य (Samskrit Shabdroop - ईषितव्य)

ईषितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईषितव्यःईषितव्यौईषितव्याः
द्वितीया (to)ईषितव्यम्ईषितव्यौईषितव्यान्
तृतीया (by/with/through)ईषितव्येनईषितव्याभ्याम्ईषितव्यैः
चतुर्थी (to/for)ईषितव्यायईषितव्याभ्याम्ईषितव्येभ्यः
पञ्चमी (from)ईषितव्यात् / ईषितव्याद्ईषितव्याभ्याम्ईषितव्येभ्यः
षष्ठी (of/'s)ईषितव्यस्यईषितव्ययोःईषितव्यानाम्
सप्तमी (in/on/at/among)ईषितव्येईषितव्ययोःईषितव्येषु
सम्बोधनम् (O!)हे ईषितव्य !हे ईषितव्यौ !हे ईषितव्याः !