संस्कृत शब्दरूप - ईषितव्य (Samskrit Shabdroop - ईषितव्य)
ईषितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईषितव्यः | ईषितव्यौ | ईषितव्याः |
द्वितीया (to) | ईषितव्यम् | ईषितव्यौ | ईषितव्यान् |
तृतीया (by/with/through) | ईषितव्येन | ईषितव्याभ्याम् | ईषितव्यैः |
चतुर्थी (to/for) | ईषितव्याय | ईषितव्याभ्याम् | ईषितव्येभ्यः |
पञ्चमी (from) | ईषितव्यात् / ईषितव्याद् | ईषितव्याभ्याम् | ईषितव्येभ्यः |
षष्ठी (of/'s) | ईषितव्यस्य | ईषितव्ययोः | ईषितव्यानाम् |
सप्तमी (in/on/at/among) | ईषितव्ये | ईषितव्ययोः | ईषितव्येषु |
सम्बोधनम् (O!) | हे ईषितव्य ! | हे ईषितव्यौ ! | हे ईषितव्याः ! |